2011-07-19 半坡精舍 1 宝箧印陀罗尼注解 唐不空译 大正藏1022A 汉文: 那莫悉怛哩野(四合)地尾(二合)迦南(一)萨婆怛他蘖多喃(二)唵(三)部尾婆嚩娜嚩唎(四)嚩者梨(五)嚩者[齒*來](智皆反六)祖噜祖噜驮啰驮啰(七)萨嚩怛他蘖多(八)驮(引)睹驮梨钵娜[牟*含](二合)婆嚩底(九)惹也嚩梨(十)亩怛梨(二合)萨磨(二合)啰(十一)怛他檗多达磨斫迦啰(十二)钵罗(二合)靺栗多(二合)娜嚩曰罗(二合梨音)冒地满拏(十三)楞迦啰(十四)楞讫哩(二合)谛萨嚩怛他(引)檗多地瑟耻(二合)谛(十六)冒驮野冒驮野(十七)冒地冒地(十八)没[亭*夜]没[亭*夜](十九)参冒驮儞参冒驮野(二十)者攞者攞(二十一)者懒都(二十二)萨嚩嚩啰拏儞(二十三)萨嚩播波尾檗谛(二十四)户噜户噜(二十五)萨嚩戍迦弭檗帝(二十六)萨嚩怛他檗多(二十七)讫哩(二合)娜野嚩日啰(二合)抳(二十八)三婆啰三婆啰(二十九)萨嚩怛他檗多(三十)虞[口*皿]野(二合)驮啰抳亩涅梨(二合三十一)啰没悌苏没悌(三十二)萨嚩怛他檗多(引)地瑟耻(二合)多(三十三)驮睹檗陛娑嚩(二合)贺(三十四)三摩耶(引)地瑟耻(二合)帝娑嚩(二合)诃(三十五)萨嚩怛他檗多讫哩(二合)娜野驮睹亩捺犁(二合)娑嚩(二合)诃(三十六)苏钵罗(二合)底瑟耻(二合)多萨睹(二合)闭怛他檗多地瑟耻(二合)帝户噜户噜吽吽娑嚩(二合)诃(三十七)唵萨嚩怛他檗多(三十八)坞瑟抳(二合)沙驮睹亩捺啰(二合)尼萨嚩怛他檗单娑驮睹尾部使多地瑟耻(二合)帝(三十九)吽吽娑嚩(二合)诃(引四十) 2011-07-19 半坡精舍 2 罗马文: Namas triyadhvikānāṃ sarva tathāgatānām. Oṃ, bhūmi bhavana vare vā cāre vā cate. Culu culu, dhara dhara. Sarva tathāgata dhātu dhare, padmāṃ bhavati, jaya vare mudre, smara. Tathāgata dharma-cakra-pravartana, vajra-bodhi-maṇḍa alaṃ-kāra alaṃ-kṛte, sarva tathāgata adhiṣṭhite. Bodhaya bodhaya, bodhi bodhi, buddhya buddhya, saṃ-bodhani saṃ-bodhaya, cala cala calāṃtu. Sarva ā-varaṇāni, sarva pāpa vi-gate, huluhulu, sarva śoka vi-gate. Sarva tathāgata hṛdaya vajraṇi, saṃ-bhāra saṃ-bhāra. Sarva tathāgata guhya dhāraṇi mudre. Buddhe su-buddhe. Sarva tathāgata adhiṣṭhita dhātu garbhe svāhā. Samaya adhiṣṭhite svāhā. Sarva tathāgata hṛdaya dhātu mudre...